| |
| 1 | |
| 2 | |
| RELATED READING sh:03.03 | |
| 3 | |
| 4 |
|
| |
| 5 |
|
| |
| 6 |
|
| |
| 7 |
|
| |
| 8 |
|
| |
| 9 |
|
| |
| 10 |
|
| |
| 11 |
|
| |
| 12 |
|
| |
| 13 |
|
| |
| 14 |
|
| |
| 15 |
|
| |
| 16 |
|
| |
| 17 | |
| 18 | |
| 19 | |
| 20 |
|
| |
| 21 |
|
| |
| 22 |
|
| |
| 23 |
|
| |
| 24 |
|
| |
| 25 |
|
| |
| 26 |
|
| |
| 27 |
|
| |
| 28 |
|
| |
| 29 | |
| 30 |
|
| |
| 31 |
|
| |
| 32 |
|
| |
| 33 |
|
| |
| 34 |
|
| |
| 35 |
|
| |
| 36 |
|
| |
| 37 |
|
| |
| 38 |
|
| |
| 39 |
|
| |
| 40 | |
| 41 | |
| 42 | |
| 43 | |
| 44 | |
| 45 | |
| 46 | |
| 47 | |
| 56 | |
| end |
Brahm-vidyaayaam Yog-shastre Shree-krishna-Arjun-samvade Mokhsha-Sanyaas-Yogo naam ashtaadasho adhyayh ||18|| |
Bhagavad Gita
Sunday, October 24, 2010
Verse 18
Shrimad Bhagvad Gita Adhyay Eighteen Mokhsha Sanyaas Yoga
Verse 17
Shrimad Bhagvad Gita Adhyay Sevevteen Shradha-Treye-Vibhaag-Yoga
ShreeBhagwanovach | |
| 1 | |
| 2 | |
| RELATED READING sh:03.03 | |
| 3 | |
| 4 | yanjante saatvikaa devan yakhsha-rakhyansee raajsaah |
pretaan-bhootganaanshcha-anye yajante taamsaa janaah | |
| 5 | |
| 6 | |
| 7 | |
| 8 | aayuh satva-balaarogya-sukh-preetee-vivardhanaah |
rasyah snigdhah sthirah hridya ahaaraah sattvika-priyah | |
| 9 | katu-amla-lavana-atiushna-teekhshan-rukhsha-vidaahinah |
ahaaraa raajasasya-eshtaa dukh-shokaamaya-pradaah | |
| 10 | yaat-yaamam gat-rasam pooti paryushitam cha yaat |
uchchishtam-api chameghyam bhojanam taamas-priyam | |
| 11 | aphala-akankhshibhir-yagyo vidhi drishto yaa ijyate |
yashtavyam-aiveti manah samaadhaye saa sattvikah | |
| 12 | abhi-sandhaye tu phalam dambaartham-api chaiv yat |
ijyate bharat-shreshtha tam yagyam vidhi raajasam | |
| 13 | vidhiheenam-asrishtaanam mantra-heenam-adiakhshinam |
shradha-virihtam yagyam taamasam parichakhshyate | |
| 14 | dev-dvij-guru-pragya-poojanam shaucham aarjwam |
brahmcharmayam-ahinsaa cha shreeram tapa uchyate | |
| 15 | annudveg-karam vakyam satyam priye-hittam cha yat |
swadhyayaa-abhyaasanam chaiv vangmeam tapa uchyate | |
| 16 | manaah prasaadah saumyatvam maunam-aatma-vinigrahah |
bhavsanshudhir-itee-et-tapo maansam-uchyate | |
| 17 | shradhyaa paryaa taptam tapas-tat-trividham naraih |
aphalaa-kankhshibhir-yuktai saatvikam parichakhyate | |
| 18 | satkaar-maan-poojaartham tapo dambhen chaiv yat |
kriyate tadhi proktam raajsamchalama-adhruvam | |
| 19 | moorh-grahen-aatmano yat-peedia kriyate tapah |
parsyotsaad-naartham vaa tat-taamsam-udharitam | |
| 20 | datvyam-iteeyad-daanam diyte-anupkaarine |
deshe kale cha paatre cha tad-daanam saatvikam smritam | |
| 21 | yattu pratiupkaar-aartham-phalam-udishya vaa punah |
diyate chaa pariklishtam tad-daanam raajasam smritam | |
| 22 | adesh-kale yad-daanam-patrebhyashcha diyte |
asat-kritam-avagyaatam tat-taamasam-udharitam | |
| 23 | |
| 24 | |
| 25 | |
| 26 | |
| 27 | |
| 28 | ashradhya hutam datam tapas-taptam kritam cha yat |
asdit-uchyate paartha na cha tat-praetya no ih | |
| end | om tat-sat-iti Shree-Mad-Bhagwat-Geetasupnishatsu |
Verse 11
Shrimad Bhagvad Gita Adhyay Eleven Vishwaroop Darshan Yoga
| Arjuno uvach | |
| 1 | madunugrahe paramam guhamadhyatma sanjitam |
yatvayoktam vachasten mohoayam vigto mam | |
| 2 | bhavapi uauuo hi bhutanam shrutau vistarsho mya |
twata kamal patraksha mahatmyam-api cha-avayam | |
| 3 | aivam-atatet-yathath twa-atmanam parmeshwara |
drishtum ichchami te rupam aishwaram purushotma | |
| 4 | ---------------------------------- |
================================= | |
| ShreeBhagwanovach | |
| 5 | pashya me partha rupani shatsho-atha sahastrasha |
nana vidhani divyani nana varna-akritini cha | |
| 6 | pashya-adityan-vasun-rudran- ashwino marutastatha |
bahuni-adrisht-purvani pashya-ashchryani bharat | |
| 7 | |
| 8 | |
| 9 | |
| 10 | |
| 11 | |
| 12 | |
| 13 | |
| 14 | |
| 15 | |
| 16 | |
| 17 | |
| 18 | |
| 19 | |
| 20 | |
| 21 | |
| 22 | |
| 23 | |
| 24 | |
| 25 | |
| 26 | |
| 27 | |
| 28 | |
| 29 | |
| 30 | |
| 31 | |
| 32 | |
| 33 | |
| 34 | |
| 35 | |
| 36 | |
| 37 | |
| 38 | |
| 39 | |
| 40 | |
| 41 | |
| 42 | |
| 43 | |
| 44 | |
| 45 | |
| 46 | |
| 47 | |
| RELATED READING sh:03.03 | |
| end | om tat-sat-iti Shree-Mad-Bhagwat-Geetasupnishatsu |
Verse 8
Shrimad Bhagvad Gita Adhyay Eight Akhshar Brahma Yoga
| Arjuna uvach | |
| 1 | kim tad brahma kim-adhyaatamam kim karma puroshotama |
adhibhootam cha kim proktam-adhidaivam kim-uchyate | |
| 2 | adhiyagyam katham ko-atra dehe-asmin-madhusoodhana |
pryaan-kaale cha katham gye-o-asi neeyatmabhi | |
| ShreeBhagwanovach | |
| 3 | akkhsharam brahm parmam swabhavo-adhyatmam-uchyate |
bhoot-bhaavo-udhbhav-karo visargah karma-sanjitah | |
| 4 | adhibhootam khshro-bhaavah purshashchaadhi-daivtam |
adhi-yagyo -aham-aiv-aatra dehe dehbhritaam vara | |
| 5 | ant-kale cha mamev smaran-muktva kalevaram |
yah pryati sa mad-bhaavam yaati naastiyatra sanshya | |
| 6 | yam yam vapi smarna-bhaavam tyajti-ante kalevram |
tam tamaivaiti kauntey sadaa tad-bhaav-bhavitah | |
| 7 | tasmaat sarveshu kaaleshu maam-anusmara yudhya cha |
mayi-arpit-mano-budhir-maam-aivashyasi-asanshyam | |
| 8 | abhyaas-yogen-yukten chetsaa naa-anya-gaaminaa |
paramam purusham divyam yati paartha-anu-chintyan | |
| 9 | kavim puraanim anushaa-sitaaram-araon-ariaansam-anu-samredyah |
sarvasya dhaataaram-achintya-rupam-aaditya-varnam tamsaah parastaata | |
| 10 | pryan-kale mansa-achalen bhaktya-yukto yoga-balen chaiv |
bhruvo-madhye praanam-avaishya samyak sa tam param purusham-upeti divyam | |
| 11 | |
| 12 | |
| 13 | |
| 14 | |
| 15 | |
| 16 | |
| 17 | |
| 18 | |
| 19 | |
| 20 | |
| 21 | |
| 22 | |
| 23 | |
| 24 | |
| 25 | |
| 26 | |
| 27 | |
| 28 | |
| 29 | |
| 30 | |
| 31 | |
| 32 | |
| 33 | |
| 34 | |
| 35 | |
| 36 | |
| 37 | |
| 38 | |
| 39 | |
| 40 | |
| 41 | |
| 42 | |
| 43 | |
| 44 | |
| 45 | |
| 46 | |
| 47 | |
| RELATED READING sh:03.03 | |
| end | om tat-sat-iti Shree-Mad-Bhagwat-Geetasupnishatsu |
Verse 7
Shrimad Bhagvad Gita Adhyay Seven Gyaan Vigyaan Yoga
| ShreeBhagwanovach | |
| 1 | maiyyaaskta-manaah paartha yogam yunjam-mad-aashreya |
asanshyam samagram maam yathaa gyasyasee tachchrinu | |
| 2 | gyanam te-aham savigyanam-idam vakhshyamiy-asheshtaah |
yat-gyaatavaa neh bhuyo-anyaj-gyatavyam-avashishyate | |
| 3 | manushyanaam sahastreshu kashchit-yata-ti sidhyae |
yat-taam-api sidhdha-naam kashchin-maam veti tatvataah | |
| 4 | bhoomi-raapo-analo-vaayuh kham mano budhir-aiv-cha |
ahamkaara itiam me bhinna prakritir-ashta-dhaa | |
| 5 | apreyam-itis-tva-anyaam prakritim vidhi me paraam |
jeev-bhootaam mahaa-baaho yayedam dharyate jagata | |
| 6 | aitad-yonini bhutaani sarvaani-iti-updhaariay |
ahama kritsanasya jagatah prabhavaa pralyas-tathaa | |
| 7 | mataah parataram na-anyat-kinchadasti dhananjaaya |
mayi saravam-idam protam sootre mani-ganaa iv | |
| 8 | raso-aham-apsu kauntey prabhaa-smi shashi-suryayo |
pranavah sarva-vedeshu shabdah khe paurasham nrishu | |
| 9 | punyo gandhah prithaviyaam cha tejash-chasmi vibhaav-sau |
jeevanam sarv-bhuteshu tapash-chashmi tapas-visu | |
| 10 | beejam maam sarva-bhootaa-naam vidhi paartha sanaatanam |
bhudhi-bhudhi-mataam-asmi tejas-tejasavi-naam-aham | |
| 11 | balama balavataam-chaaham kaam-raag-vivarjitam |
dharama-avridho bhooteshu kaamo-asmi bharatarshabha | |
| 12 | yaa chaiv saatvika bhaava raaj-saas-tamasaashcha-ye |
matta aivaaitee taan-vidhi na tvam teshu te mayi | |
| 13 | tribhir-gun-mayi-bhaavairai-bhih sarvam-idam jagata |
mohitam naa-bhi-jaanaati maame-bhyah param-avya-yama | |
| 14 | daivee hiu-sha gun-mayi mam maayaa durataya |
maamev ye prapdyante maayaa-me-taam taranti yeh | |
| 15 | na maam dushkritno moodah prapdyante nar-aadhmaah |
mayayaa-aphrit-gyaanaa aasuram bhaavam-aashrita | |
| 16 | chaturvidhaa bhajnte mam janah sukritno-arjuna |
aarto jigyasur-arathaarthee gyaanee cha bhaaratarshabha | |
| 17 | teshaam gyanee nitya-yukta ek-bhaktir-vishishyate |
priyo hi gyanino-ati-aratham-aham sa cha mam priyeh | |
| 18 | udaaraah saravam avai-te gyanee tva-aatmaiv me matam |
aasthitaah sa hi yuktaatma mamev-anutta-maam gatim | |
| 19 | bahunaam janama-naam-ante gyaanvaan maam prapadyate |
vasudevah sarvam-iti sa mahaatamaa durlabhaah | |
| 20 | kamais-tais-taihrit-gyanaah prapdyante-anya-devataah |
tam tam niyamasthaye prakritiya niatah savaya | |
| 21 | yo yo yaam yaam tanum bhaktah shradhaya-architam ichchati |
tasya tasyaa-chalaam shradhaam tamev vidhdhaamiyaham | |
| 22 | sa tayaa shardhyaa yuktas-tasya-aaradhanam-eehate |
labhate cha tataah kaamaan-maiyev vihitanhi taan | |
| 23 | ant-vattu phalam teshaam tad-bhavtiy-alpa-meghsaam |
devaan-dev-yajo yaanti mad-bhaktaa yanti maam-api | |
| 24 | avyaktam vyaktam-aapannam manyante maam-abhudhyah |
param bhaavam-ajaananto mam-avyam-anuttamam | |
| 25 | naaham prakashah sarvasya yogmaayaa-samaavritah |
moodho-ayam nabhi-jaanaati loko maam-ajam-avyam | |
| 26 | vedaaham samteetani varatamaanani cha-arjuna |
bhavishyani cha bhootani maam tu ved na kashchana | |
| 27 | ichchaa-dvesh-samut-then dvand-mohen bhaarta |
sarva-bhootaani samm-oham sarge yaanti parantapa | |
| 28 | yeshaam tvant-gata paapam jananaam punya-karma-naama |
te dvand-moh-nirmuktaa bhajante maam drid-vrataah | |
| 29 | jaraa-maran-mokhshaye mam-aashritya yatanti ye |
te brahma tad-viduh kritsnam adhyaatamam karma chakhilam | |
| 30 | sadhi-bhootadi-dai vam maam saadhi-yagyam cha ye vidhuh |
prayaan-kale-pi cha maam te vidur-yuktas-chetasaa | |
| RELATED READING sh:03.03 | |
| end | om tat-sat-iti Shree-Mad-Bhagwat-Geetasupnishatsu |
Verse 6
Shrimad Bhagvad Gita Adhyay Six Aatma-Saiyam-Yoga
| ShreeBhagwanovach | |
| 1 | anaashritah karmaphalam kaaryam karam kroti yah |
sa sanyaasi cha yogi cha na niragnirna chakria | |
| 2 | yam sanyaasam-iti prahur-yogam tam vidhi paandava |
na hiyassanyast-sankalpo yogi bhavati kashchana | |
| RELATED READING sh:03.03 | |
| 3 | aaruruksho-muner-yogam karam karnam-uchyate |
yogaaarurasya tasayaiva shamh karnam-uchyate | |
| 4 | yadaa hi nendriaartheshu na karmswanushajjate |
sarvasankalp sanyaasi yogaarustadochyate | |
| 5 | udharet-atmana-atmaanam na-atmaananam-avsaadyet |
aatmaiv hiyatmano bandhuraatmaiv ripuraatmanah | |
| 6 | bandhuraatmanastasya yen-atmaiv-atmana jit |
anaatmanastu shatrutve vartaitaatmaiv shatruvat | |
| 7 | jitaatmanah prashaantasya paramaatma samahitah |
sheetoshna-sukhdukheshu tatha maanaapmanauo | |
| 8 | gyan-vigyan-tript-aatma kootastho vijitendriah |
yukta iti-uchyate yogi sama-loshtashma-kanchanah | |
| 9 | suhrinmitrar-udaseen-madhayasth-dveshya-bandhushu |
sadhushvapi cha papeshu sam-budhir-vishishyate | |
| 10 | yogi yunjeet satatam-aatmanam rehsi stithah |
ekaki yat-chit-aatmaa nirashir -aprigrah | |
| 11 | shuchau deshe pritshthapaye sthiram-aasanam-aatmanh |
nati-utshritam nati-neecham chaila-jin-kushotram | |
| 12 | tatra-aikaagram manh kritwa yat-chitendria kriyah |
upvishyasane yujadyogam-aatma-vishudhye | |
| 13 | samam kaye-shiro-greevam dharyan achalam sthira |
samprekhshaya nasika-agram swam dishash-cha-anvalokyan | |
| 14 | prshant-aatma vigatbhi-brahamchari-vrate stithah |
manah syamaya machito yukta aasit matparah | |
| 15 | yunj-naivam sadaatmanam yogi niyat-mansah |
shantim nirvanparmam matsanstham-adhigachchiti | |
| 16 | nati-ashantastu yogo-asti na chaikantam-anshnatah |
na chati swapansheelasya jagrito naiv cha arjunah | |
| 17 | yukta-aahaar-vihaarasya yukta-chaishtasya karmasu |
yukta-swapnaav-bodhasaya yogo bhavati duhkhha | |
| 18 | yada viniayatam chittam-aatmaniaiv avtishthte |
nisprihah sarvakamebhayo yukt iti-uchate tada | |
| 19 | yatha deepo nivaatastho nengate soapmaa smrita |
yogino yat-chitasaya yunjato yogam-aatmnah | |
| 20 | yatroparmate chittam nirudham yog-savya |
yatra chaiv-aatmana-aatmanam pashya-aatmani tushyati | |
| 21 | sukham-atiantikam yat-tat-budhigrahm-ateendriam |
vaitee yatra na chaivayam sthitash-chalati tatvatah | |
| 22 | yam labhdhava chaaparam laabham manayate nadhikam tatah |
yasmin-sthito na duhkhen gurunapi vichalayate | |
| 23 | tam vidyat-duhkh-sanyog-viyogam yog-sanjitam |
sa nishchayen yoktavayo yogo-anirvan-chaitasa | |
| 24 | sankalap-prabhvan kaamaanas-tyaktva sarvan-asheshta |
mana-saivendriaygramam viniaymay samantatah | |
| 25 | shanai shanairuparmed-budhya dhriti-graheetia |
aatma-sanstham manah kritvana kinchatapi chintayet | |
| 26 | yato yato nishcharati manam-chanchalam-asthiram |
tatsto niyamaeitad-aatmaniaiv vasham-nyet | |
| 27 | prashant-mansam hionam yoginam sukham-uttamam |
upeiti shant-rajsam brham-bhootam-akalmasham | |
| 28 | yunjnaivam sadaaatmanam yogi vigat-kalmashah |
sukhen brahm-sansparsham-atiantam sukhamashnute | |
| 29 | sarva-bhootastham-aatmanam sarva-bhootani chatmini |
eekhshate yog-yukta-aatma sarvatra sama-darshanah | |
| 30 | yo maam pashyati sarvatra sarvam cha mayee pashyati |
tasyam na pranashyami sa cha may na pranashyati | |
| 31 | sarva bhaoota stitham yo mam bhajtyekatwam aasthita |
sarvaatha vartamano-api sa yogi maei varatate | |
| 32 | aatmaupamyen sarvatra samampashyati yo arjuna |
sukham va yadi va duhkham sa yogi parmo mata | |
| Arjuno uvach | |
| 33 | yo-ayam yogas-tvaya prokta saamyen madhu-sudhana |
aitasyaam na pashyaami chanchalatvaat-stitham sthiraam | |
| 34 | chanchalam hi manah Krishna pramithi balavad-dridam |
tasyaahm nigrahm manye vaauriv sudushkaram | |
| ShreeBhagwanovach | |
| 35 | asanshyam mahabahu mano dunigraham chalam |
abhyaasen tu kauntey vairagyen cha greehyate | |
| 36 | asayant-aatmna yogo dushprap iti mey mati |
vashya-aatmana tu yata-ta shakyo-avaptum-upayatah | |
| Arjuno uvach | |
| 37 | ayati sharadhyo-peto yogach-chalit-maanasah |
apraapya yog-sansidham kaam gatim Krishna gachchatee | |
| 38 | kach-chinobhai-vibhrishtash-chchinna-bhramiv nashyatee |
apritashtho mahabaho vimoodo brahmna pathi | |
| 39 | aitanme sanshyam Krishna chchetum-arhasiy-asheshtah |
twadanyah sanshayasyaasya chcheta na hi up-padyate | |
| ShreeBhagwanovach | |
| 40 | parth naiveh namutra vinashas-tasya vidyate |
na hi kalyan-krit-kashchit-durgatim taat gachchati | |
| 41 | prapya punya-kritam lokan-ushitva shashwatih samah |
shuchinaam shreemataam gehe yog-bhrashto-abhijayate | |
| 42 | athwa yoginaam kule bhavati dheemtaam |
aitadhi durlabhtaram loke janam yadeedrisham | |
| 43 | tatra tam budhi-sanyogam labhate paurva-dehikam |
yat-te cha tato bhooyah sansidho kuru-nandana | |
| 44 | poorva-abhyasen tainaiv hiayate hiavasho-api sah |
jigyasur-api yogasya shabda-brahma-ativartate | |
| 45 | pryatnaat-yatmaanastu yogi sanshudhi-kilbasha |
anek-janam-sansidhas-tato yaati paraam-gatim | |
| 46 | tapasvibhyo-adhiko yogi gyanibhio-api mato-adhikah |
karamibhayashcha-adhiko yogi tasmadyogi bhava arjuna | |
| 47 | yoginam-api sarvesham mad-gaten-antar-aatmanaa |
shradhawaan-bhajte yo maam sa me yukta-tamo matah | |
| end | om tat-sat-iti Shree-Mad-Bhagwat-Geetasupnishatsu |
Verse 5
Shrimad Bhagvad Gita Adhyay Five Karma Sanyaas Yoga
| . | Arjuno uvaach |
| 1 | sanyaasam karmanaam krishna punaryogam cha shansasi |
| yach-chreya aityorekam tanme bruhi sunishchitam | |
| . | ShreeBhagwanovaach |
| 2 | sanyaasah karmayogashcha nihshreyaskaraavibhau |
| tayo astu karma-sanyaasaat-karmayogo vishishyte | |
| 3 | gyeyam sa nitya-sanyaasi yo na na dveshti na kankhshati |
| nirdvando hi mahaabaho sukham bhandhaat-pramuchyate | |
| 4 | saankhya-yogau prithagbaalaa pravdanti na panditah |
| ekam-apyaasthitah samyagubhayor-vindate phalam | |
| 5 | yat-sankhyaaih praapyte sthaanam tadyogairapi gamyate |
| ekam saankhyam cha yogam cha yah pashyati sa pashyati | |
| 6 | sanyaasastu mahaabaho dukhamaaptum-ayogyatah |
| yogyukto munirbrahma nachirenaadhigachchati | |
| 7 | yogyukto vishudhaatmaa vijitaatmaa jitendriyah |
| sarva-bhootaat-bhootaatma kurvanapi na lipyate | |
| 8 | naiv-kinchit-karomeeti yukto manyet tatvavit |
| pashyan-shrivan-sparshan-jighran-ashna-gachchanswapan-shwasan | |
| 9 | pralpan-visarjan-grihan-unmishon-nimishan-api |
| indriyani-indriyaartheshu vartant iti dhaaryan | |
| 10 | brahmanaadhaaye karmaani sang tyaktva karoti yah |
| lipyte na sa paapen padmapatram-ivaabhbhasaa | |
| 11 | kaayen mansaa budhyaa kevlair-indriyair-api |
| yoginaah karma kurvanti sangam tyaktavaa-aatmashudhaye | |
| 12 | yuktah karma-phalam tyaktavaa shaantim-aapnoti-naishthikam |
| ayukta kaamkaaren phale sakto nibhadyte | |
| 13 | sarva-karmaani mansaa sannyasyaaste sukham vashee |
| navdvare pure dehi naiv kurvan karyan | |
| 14 | na kartitvam na karmaanilokasya sirjati prabhu |
| na karma-phal-sanyogam svabhavastu pravartate | |
| 15 | naadate kasyachit-paapam na chaiv sukritam vibhuh |
| agyanenaavritam gyaanam ten muhyanti jantavah | |
| 16 | gyanen tu tad gyaanam yeshaam nashitam-aatmanah |
| teshaamaadityavat gyaanam prakaashyati tat param | |
| 17 | tadbudhyas-tadaatmaanas-tannishthaas-tatparaynaa |
| gachchantiyapunraavritim gyaan-nirdhoot-kalmashaah | |
| 18 | vidyaa-vinay-sampanne brahmne gavi hastini |
| shuni chaiv shvapaake cha panditaah samdarshanah | |
| 19 | ihaiv tairjitah sargo yeshaamsaamye sthitam manah |
| nirdosham hi samam brahmatasmaad-brahmani te sthitaah | |
| 20 | na prhishyeti-priyam prapya nodvijet-prapya ch apriyam |
| sthir-budhir-sammudo brahmvid-brahmani-sthitah | |
| 21 | bahayaa-sparsheshvasakt-aatmaa vindatya-aatmani yat-sukham |
| sa brahmyog-yuktaatmaa sukham-akhshyam-ashnute | |
| 22 | ye hi sansparshjaa bhogaa duhkhyonaya aiv te |
| adyanvantah kauntey na teshu ramte budhah | |
| 23 | shaknotihaiv yah sodum prak-shareer-vimokhshanaat |
| kaam-krodhoddbhavam vegam sa yuktah sa sukhi narah | |
| 24 | yo-antah-sukho-antraaraamas-tathaantjyotirev ya |
| sa yogi brahm nirvaanam brahm-bhooto-adhigachchati | |
| 25 | labhante brahma-nirvaanam rishiyah khshin kalmashaah |
| chchindvaidhaah yataatmaanah sarva-bhoot-hite ratah | |
| 26 | kaam-krodha-viyukanaam yateenaam yatchetsaam |
| abhito brahm-nivaanam vartate viditaatmanaam | |
| 27 | sparshaan-kritvaa bahir-baahyaam-shcha-chakhshu-shchaivaantre bhruvo |
| praan pau samam kritvaa naasaabhyantar-charinau | |
| 28 | yatendriye-manobudhir-munir-mokhsha-praayanah |
| vigtechchaa-bhai-krodho yah sadaa mukta aiv sah | |
| 29 | bhoktaaram yagya-tapsaam sarvalok-maheshvaram |
| suhridam sarvabhootaanaam gyaatva maam shaantimrichchati | |
| . | Related Reading sh:03.03 |
| end | om tat-sat-iti shree-mad-bhagwat-geetasupnishatsu brahm-vidyaayaam yog-shastre shree-krishna-arjun-samvade karma-sanyaas-yogo naam panchamo-adhyayh ||5|| |
Subscribe to:
Comments (Atom)