Arjuna Vishaad Yoga
| . | Dhritrashtra uvaach |
| 1 | dharma-khshetre kuru-khshetre samveta yu-yutsavah |
| maamkah pandvaashch-aiv kim kurvat sanjaya | |
| . | Sanjay uvaach |
| 2 | drishtava tu paandvaa-neekam vyudam duryodhanas-tadaa |
| acharyam-upsangam rajaa vachanam-abrveet | |
| 3 | pashyaitaam pandu-putraanaam achaarya mahateem chamoom |
| vyudaam drupad-putren tav shishyen dheemtaa | |
| 4 5 6 | atra shoora maheshvaasaa bheemaarjuna-sama yudhi yuyudhaano viraatashcha drupdashcha mahaa-rathaah dhrishtaketush-chakitaanah kashi-rajashcha veerya-vaan purujit-kunti-bhojashcha shaibiyashcha narpungavah yudhamanyuhshcha vikraanta uttamaujaashcha veerya-vaan saubhadro draupadeyashcha sarva aiva mahaa-rathaa |
| 7 | asmaakam tu vishishtaa ye tannibodha dvijottama |
| nayakaa mam sainasya sangyaartham taan-briveemi te | |
| 8 | bhavaan-bheeshamashcha karanashcha kripashcha samitinjayah |
| ashvathaamaa vikaranashcha soumdattis-tathaaiv cha | |
| 9 | anye cha behvah shooraa madarthe tyakta-jeevitaah |
| naanaa-shastra-praharnah sarve yudh-vishaardaah | |
| 10 | aparyaaptam tadasmaakam balam bheeshmaabhi-rakshitam |
| prayaapatam tvidme-teshaam balam bheemaabhi-rakshitam | |
| 11 | ayaneshu ch sarveshu yathaa-bhaagama-avisthitah |
| bheeshamamev-aabhirakshantu bhavantah sarva ev-hi | |
| 12 | tasya sanjanyan-harsham kuru-vridhah pitaamahah |
| singhnaadam-vinadyochaih shankham-dadmau praataapvaan | |
| 13 | tatah shankhaashcha bheharshcha panvaanakagomukhaah |
| sahasaiv-aabhyahanyantah sa shabdastumulo-abhavata | |
| 14 | tatah shwetair-hayair-yukte mahti syandane sthitau |
| maadhvah paandavashchaiv divyau shankhau prad-dhamatuh | |
| 15 | paanchjanyam hrishikesho devdattam dhananjayah |
| paundram-dhadhmau mahaashankham bheemkaramaa vrikodarah | |
| 16 | anantvijyam raajaa kuntiputro udhishtrah |
| nakula sahdevashcha sughoshmanipushpkau | |
| 17 | kashyashcha parmeshvasah shikhandee cha mahaarathaa |
| dhrishta-dhuyumano viraatashcha saatyakishcha-aaparaajitah | |
| 18 | drupado draupade-yaashcha sarvashah prithveepate |
| saubhadrashcha mahaabaahuh shankhaand-dhammuh prithak-prithak | |
| 19 | sa ghosho dhaartaraashtranaam hridyani vyadaaryat |
| nabhashcha prithweem chaiv tumulo vyanunaadyan | |
| 20 | atha vyavasthitaan-drishtaa dhartrashtraan-kapidhwajah |
| pravrite shastra-sampate dhanurudhyamaya paandavah | |
| 21 | hrishikesham tadaaa vakyam-idamaah maheepate |
| Arjun uvaach senayoru-bhayor-madhye ratham staapya me-achyut | |
| 22 | yaavadetaan-nireekhshite-aham yodhukamaan-avisthitaan |
| kaimariya sah yodhavyam-asmin-ransmudyame | |
| 23 | yotasyamaanaan-avaekhshe-aham ya aite-atra samagataah |
| dhaartrashtrasya durbhudhe-yudhe priye-chikeershwa | |
| . | Sanjay uvaach |
| 24 25 | aivamukto hrishikesho gudaakeshen bhaarata senayoru-bhayor-madhye sthapyitva rathottamaa |
| bheeshma dron pramukhtah sarveshaam cha maheekhshitaam uvaach paartha pashyaitaan-samvetaan-kurooniti | |
| 26 27 | tatr-aapashyatisthaan-parathaah pitrnath pitamahaan achaaryaan-matulaan-bhraatrin-putraanpautraan-sakheemastathaa |
| shvashuraan-suhridashchaiv sen-yoru-bhayorapi taan-sameekhshya sa kaunteyah sarvaan-bandhoon-avisthitaan | |
| 28 | kripyaa parayaavishto visheedannidam-braveet |
| Arjuna uvaach dvishvedam swajanam krishnayu-yutsum samupasthitam | |
| 29 | seedanti mam gaatrani mukham chaparishushyati |
| vep-thushcha shreere me rom-harshashcha jayete | |
| 30 | gaandeevam sanste hastaat-twakchaiv paridahyate |
| na cha shaknomiyavasthaatu bhramteev ch me manah | |
| 31 | nimittaani cha pashyaami viipritaani keshvaa |
| na cha shreyo-anupashyaami hatva svajan maahave | |
| 32 | na kankhshye vijayam krishna na cha raajyam sukhaani cha |
| kim no raajyen govind kimbhogair-jeevtena vaa | |
| 33 | yashaamarthe kaankhshitam no raajyam bhogaah sukhaani cha |
| ta ime-avsthitaa yudhe praanaas-tyaktva dhanaani cha | |
| 34 | achaaryaah pitrah putraasthaiv cha pitaamahaa |
| maatulaah shwashuraah pautraah shyaalah sambhandinstathaa | |
| 35 | aitaan-na hantim ichchaami ghnatno-api madhusudana |
| api trailokya-raajyasya hetoh kim na maheekrite | |
| 36 | nihatya dhritrashtraan-nahkaa preetihsuaj-jan-janaardana |
| paapmeva aashrayed-asmaan-hatvaitaan-aatataayin | |
| 37 | tasmaannaar vyam hantu dhartraashtraan svabhaandhvaan |
| swajanam hi katham hatvaa sukhinah syaam maadhava | |
| 38 | yadyapyete na pashyanti lobho-pahat-chetasaa |
| kul-khshya-kritam dosham mitra-drohe cha paatkam | |
| 39 | katham na gyeyam-asmaabhih paapaad-asmaannivartitum |
| kul-khshya-kritam dosham prapashyyadbhir-janaardana | |
| 40 | kul-khshyaye pranashyanti kuldharmah sanaatanaah |
| dharme nashte kulam kritsanam-dharmo-abhibhavatyut | |
| 41 | adharmaabhibhavaat-krishna pradushyanti kulistriyah |
| streeshu dushtaasu vaarneya jaayate varnasankarah | |
| 42 | sankro narkaayaiva kulghnanaam kulasya cha |
| patanti pitro hioshaam lupta-pindodaka-kriyaah | |
| 43 | doshairetaih kulghanaanaam varnasankar-kaarkaih |
| utsaadyente jaatidharmaah kuldharmaashch shashvataah | |
| 44 | utsann-kuldharmanaam manushyaanaam janaardana |
| narke aniyatam vaaso bhavteety-anushushruma | |
| 45 | aho bat mahatpaapam kurtum vyavasitaa vyam |
| yad-rajya-sukh-bhogen hantum svajanam-udyataaah | |
| 46 | yadi maam-pratikaaram-shastram shastra-paanayah |
| dhaartaraashtra rane hanyus-tanme khshemataram bhavet | |
| . | Sanjay uvaach |
| 47 | aivam-uktvaarjunah sankhaye rathopasta upaavishat |
| visrijya sasharam chaapam shok-sanvignmaanasah | |
| . | Related Reading sh:03.03 |
| end | om tat-sat-iti shree-mad-bhagwat-geetasupnishatsu brahm-vidyaayaam yog-shastre shree-krishna-arjun-samvade arjuna-vishaad-yogo naam prathamo adhyayh ||1|| |
No comments:
Post a Comment